निर्योगः _niryōgḥ

निर्योगः _niryōgḥ
निर्योगः 1 Dress, decoration; निर्योगाद् भूषणान्माल्यात् सर्वेभ्यो$र्धं प्रदाय मे Pratimā 1.26.
-3 A rope for tying cows; अस्पन्दनं गतिमतां पुलकस्तरूणां निर्योगपाशकृतलक्षणयोर्विचित्रम् Bhāg.1.21.19.

Sanskrit-English dictionary. 2013.

Игры ⚽ Нужна курсовая?

Share the article and excerpts

Direct link
Do a right-click on the link above
and select “Copy Link”