- निर्योगः _niryōgḥ
- निर्योगः 1 Dress, decoration; निर्योगाद् भूषणान्माल्यात् सर्वेभ्यो$र्धं प्रदाय मे Pratimā 1.26.-3 A rope for tying cows; अस्पन्दनं गतिमतां पुलकस्तरूणां निर्योगपाशकृतलक्षणयोर्विचित्रम् Bhāg.1.21.19.
Sanskrit-English dictionary. 2013.